Original

इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये ।सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ संधत्ते भृशम् अरतिं हि सद्वियोगः ॥

Segmented

इति उक्त्वा सपदि हितम् प्रियम् प्रिय-अर्हे धाम स्वम् गतवति राज-राज-भृत्ये स उत्कण्ठम् किम् अपि पृथासुतः प्रदध्यौ संधत्ते भृशम् अरतिम् हि सत्-वियोगः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
सपदि सपदि pos=i
हितम् हित pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
अर्हे अर्ह pos=a,g=m,c=7,n=s
धाम धामन् pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
गतवति गम् pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
राज राजन् pos=n,comp=y
भृत्ये भृत्य pos=n,g=m,c=7,n=s
pos=i
उत्कण्ठम् उत्कण्ठा pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
पृथासुतः पृथासुत pos=n,g=m,c=1,n=s
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
संधत्ते संधा pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
अरतिम् अरति pos=n,g=f,c=2,n=s
हि हि pos=i
सत् सत् pos=a,comp=y
वियोगः वियोग pos=n,g=m,c=1,n=s