Original

मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् ।रक्षन्तस् तपसि बलं च लोकपालाः कल्याणीम् अधिकफलां क्रियां क्रियायुः ॥

Segmented

मा भूवन्न् अपथ-हृतः ते इन्द्रिय-अश्वाः संतापे दिशतु शिवः शिवाम् प्रसक्तिम् रक्षन्तस् तपसि बलम् च लोकपालाः कल्याणीम् अधिक-फलाम् क्रियाम्

Analysis

Word Lemma Parse
मा मा pos=i
भूवन्न् भू pos=v,p=3,n=p,l=lun_unaug
अपथ अपथ pos=n,comp=y
हृतः हृत् pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
संतापे संताप pos=n,g=m,c=7,n=s
दिशतु दिश् pos=v,p=3,n=s,l=lot
शिवः शिव pos=n,g=m,c=1,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
प्रसक्तिम् प्रसक्ति pos=n,g=f,c=2,n=s
रक्षन्तस् रक्ष् pos=va,g=m,c=1,n=p,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
अधिक अधिक pos=a,comp=y
फलाम् फल pos=n,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s