Original

मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ।दधतम् उच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥

Segmented

मणि-मयूख-चय-अंशुक-भासुराः सुर-वधू-परिभुक्त-लतागृहाः दधतम् उच्च-शिला-अन्तर-गोपुराः पुर इव उदित-पुष्प-वनाः भुवः

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
मयूख मयूख pos=n,comp=y
चय चय pos=n,comp=y
अंशुक अंशुक pos=n,comp=y
भासुराः भासुर pos=a,g=f,c=2,n=p
सुर सुर pos=n,comp=y
वधू वधू pos=n,comp=y
परिभुक्त परिभुज् pos=va,comp=y,f=part
लतागृहाः लतागृह pos=n,g=f,c=2,n=p
दधतम् धा pos=va,g=m,c=2,n=s,f=part
उच्च उच्च pos=a,comp=y
शिला शिला pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
गोपुराः गोपुर pos=n,g=f,c=2,n=p
पुर पुरस् pos=i
इव इव pos=i
उदित उदि pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
वनाः वन pos=n,g=f,c=2,n=p
भुवः भू pos=n,g=f,c=2,n=p