Original

भव्यो भवन्न् अपि मुनेर् इह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः ।प्रायेण सत्य् अपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम् असुखानि विनान्तरायैः ॥

Segmented

भव्यो भवन्न् अपि मुनेः इह शासनेन क्षात्रे स्थितः पथि तपस्य हत-प्रमादः प्रायेण सत्य् अपि हित-अर्थ-करे विधौ हि श्रेयांसि लब्धुम् असुखानि विना अन्तरायैः

Analysis

Word Lemma Parse
भव्यो भव्य pos=a,g=m,c=1,n=s
भवन्न् भू pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
इह इह pos=i
शासनेन शासन pos=n,g=n,c=3,n=s
क्षात्रे क्षात्र pos=a,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s
तपस्य तप pos=n,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
प्रायेण प्रायेण pos=i
सत्य् अस् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
हित हित pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
करे कर pos=a,g=m,c=7,n=s
विधौ विधि pos=n,g=m,c=7,n=s
हि हि pos=i
श्रेयांसि श्रेयस् pos=n,g=n,c=2,n=p
लब्धुम् लभ् pos=vi
असुखानि असुख pos=a,g=n,c=2,n=p
विना विना pos=i
अन्तरायैः अन्तराय pos=n,g=m,c=3,n=p