Original

जलदजालघनैर् असिताश्मनाम् उपहतप्रचयेह मरीचिभिः ।भवति दीप्तिर् अदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥

Segmented

जलद-जाल-घनैः असित-अश्मन् उपहत-प्रचया इह मरीचिभिः भवति दीप्तिः अ दीपय्-कन्दरा तिमिर-संवलिता इव विवस्वतः

Analysis

Word Lemma Parse
जलद जलद pos=n,comp=y
जाल जाल pos=n,comp=y
घनैः घन pos=a,g=m,c=3,n=p
असित असित pos=a,comp=y
अश्मन् अश्मन् pos=n,g=m,c=6,n=p
उपहत उपहन् pos=va,comp=y,f=part
प्रचया प्रचय pos=n,g=f,c=1,n=s
इह इह pos=i
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p
भवति भू pos=v,p=3,n=s,l=lat
दीप्तिः दीप्ति pos=n,g=f,c=1,n=s
pos=i
दीपय् दीपय् pos=va,comp=y,f=part
कन्दरा कन्दर pos=n,g=f,c=1,n=s
तिमिर तिमिर pos=n,comp=y
संवलिता संवल् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s