Original

कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः ।इह मदस्नपितैर् अनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥

Segmented

कषण-कम्प-निरस्त-महा-अहि क्षण-विमद्-मतंग-ज-वर्जितैः इह मद-स्नपितैः अनुमीयते सुर-गजस्य गतम् हरिचन्दनैः

Analysis

Word Lemma Parse
कषण कषण pos=n,comp=y
कम्प कम्प pos=n,comp=y
निरस्त निरस् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
अहि अहि pos=n,g=m,c=3,n=p
क्षण क्षण pos=n,comp=y
विमद् विमद् pos=va,comp=y,f=part
मतंग मतंग pos=n,comp=y
pos=a,comp=y
वर्जितैः वर्जय् pos=va,g=m,c=3,n=p,f=part
इह इह pos=i
मद मद pos=n,comp=y
स्नपितैः स्नपय् pos=va,g=m,c=3,n=p,f=part
अनुमीयते अनुमा pos=v,p=3,n=s,l=lat
सुर सुर pos=n,comp=y
गजस्य गज pos=n,g=m,c=6,n=s
गतम् गत pos=n,g=n,c=1,n=s
हरिचन्दनैः हरिचन्दन pos=n,g=m,c=3,n=p