Original

क्षिपति यो ऽनुवनं विततां बृहद् बृहतिकाम् इव रौचनिकीं रुचम् ।अयम् अनेकहिरण्मयकंदरस् तव पितुर् दयितो जगतीधरः ॥

Segmented

क्षिपति यो ऽनुवनम् वितताम् बृहत्-बृहतिकाम् इव रौचनिकीम् रुचम् अयम् अनेक-हिरण्मय-कन्दरः तव पितुः दयितो जगतीधरः

Analysis

Word Lemma Parse
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽनुवनम् अनुवनम् pos=i
वितताम् वितन् pos=va,g=f,c=2,n=s,f=part
बृहत् बृहत् pos=a,comp=y
बृहतिकाम् बृहतिका pos=n,g=f,c=2,n=s
इव इव pos=i
रौचनिकीम् रौचनिक pos=a,g=f,c=2,n=s
रुचम् रुच् pos=n,g=f,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अनेक अनेक pos=a,comp=y
हिरण्मय हिरण्मय pos=a,comp=y
कन्दरः कन्दर pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
जगतीधरः जगतीधर pos=n,g=m,c=1,n=s