Original

सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि क्षीणपयस्य् उपेयुषि भिदां जलधरपटले ।खण्डितविग्रहं बलभिदो धनुर् इह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥

Segmented

सम्प्रति लब्ध-जन्म शनकैः कथम् अपि लघुनि क्षीण-पयसि उपे भिदाम् जलधर-पटले खण्डित-विग्रहम् बलभिदो धनुः इह विविधाः पूरयितुम् भवन्ति विभवः शिखर-मणि-रुचः

Analysis

Word Lemma Parse
सम्प्रति सम्प्रति pos=i
लब्ध लभ् pos=va,comp=y,f=part
जन्म जन्मन् pos=n,g=n,c=2,n=s
शनकैः शनकैस् pos=i
कथम् कथम् pos=i
अपि अपि pos=i
लघुनि लघु pos=a,g=n,c=7,n=s
क्षीण क्षि pos=va,comp=y,f=part
पयसि पयस् pos=n,g=n,c=7,n=s
उपे उपे pos=va,g=n,c=7,n=s,f=part
भिदाम् भिदा pos=n,g=f,c=2,n=s
जलधर जलधर pos=n,comp=y
पटले पटल pos=n,g=n,c=7,n=s
खण्डित खण्डय् pos=va,comp=y,f=part
विग्रहम् विग्रह pos=n,g=n,c=2,n=s
बलभिदो बलभिद् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
इह इह pos=i
विविधाः विविध pos=a,g=m,c=1,n=p
पूरयितुम् पूरय् pos=vi
भवन्ति भू pos=v,p=3,n=p,l=lat
विभवः विभु pos=a,g=m,c=1,n=p
शिखर शिखर pos=n,comp=y
मणि मणि pos=n,comp=y
रुचः रुच् pos=n,g=m,c=1,n=p