Original

शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् वप्राभिघातपरिमण्डलितोरुदेहः ।शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥

Segmented

शुक्लैः मयूख-निचयैः परिव्ये-मूर्तिः वप्र-अभिघात-परिमण्डलित-उरु-देहः शृङ्गाण्य् अमुष्य भजते गणभर्तुः उक्षा कुर्वन् वधू-जन-मनस् शशाङ्क-शङ्काम्

Analysis

Word Lemma Parse
शुक्लैः शुक्ल pos=a,g=m,c=3,n=p
मयूख मयूख pos=n,comp=y
निचयैः निचय pos=n,g=m,c=3,n=p
परिव्ये परिव्ये pos=va,comp=y,f=part
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
वप्र वप्र pos=n,comp=y
अभिघात अभिघात pos=n,comp=y
परिमण्डलित परिमण्डलित pos=a,comp=y
उरु उरु pos=a,comp=y
देहः देह pos=n,g=m,c=1,n=s
शृङ्गाण्य् शृङ्ग pos=n,g=n,c=2,n=p
अमुष्य अदस् pos=n,g=m,c=6,n=s
भजते भज् pos=v,p=3,n=s,l=lat
गणभर्तुः गणभर्तृ pos=n,g=m,c=6,n=s
उक्षा उक्षन् pos=n,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
वधू वधू pos=n,comp=y
जन जन pos=n,comp=y
मनस् मनस् pos=n,g=m,c=7,n=p
शशाङ्क शशाङ्क pos=n,comp=y
शङ्काम् शङ्का pos=n,g=f,c=2,n=s