Original

संमूर्छतां रजतभित्तिमयूखजालैर् आलोकपादपलतान्तरनिर्गतानाम् ।घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् आदर्शमण्डलनिभानि समुल्लसन्ति ॥

Segmented

संमूर्छताम् रजत-भित्ति-मयूख-जालैः आलोक-पादप-लता-अन्तर-निर्गतानाम् घर्मद्युतेः इह मुहुः पटलानि धाम्नाम् आदर्श-मण्डली-निभानि समुल्लसन्ति

Analysis

Word Lemma Parse
संमूर्छताम् सम्मूर्छ् pos=va,g=n,c=6,n=p,f=part
रजत रजत pos=n,comp=y
भित्ति भित्ति pos=n,comp=y
मयूख मयूख pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
आलोक आलोक pos=n,comp=y
पादप पादप pos=n,comp=y
लता लता pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
निर्गतानाम् निर्गम् pos=va,g=n,c=6,n=p,f=part
घर्मद्युतेः घर्मद्युति pos=n,g=m,c=6,n=s
इह इह pos=i
मुहुः मुहुर् pos=i
पटलानि पटल pos=n,g=n,c=1,n=p
धाम्नाम् धामन् pos=n,g=n,c=6,n=p
आदर्श आदर्श pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
निभानि निभ pos=a,g=n,c=1,n=p
समुल्लसन्ति समुल्लस् pos=v,p=3,n=p,l=lat