Original

उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् उद्धूतः सरसिजसम्भवः परागः ।वात्याभिर् वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥

Segmented

उत्फुल्ल-स्थल-नलिनी-वनात् अमुष्माद् उद्धूतः सरसिज-सम्भवः परागः वात्याभिः वियति विवर्तितः समन्ताद् आधत्ते कनक-मय-आतपत्र-लक्ष्म्यम्

Analysis

Word Lemma Parse
उत्फुल्ल उत्फुल्ल pos=a,comp=y
स्थल स्थल pos=n,comp=y
नलिनी नलिनी pos=n,comp=y
वनात् वन pos=n,g=n,c=5,n=s
अमुष्माद् अदस् pos=n,g=n,c=5,n=s
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
सरसिज सरसिज pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
परागः पराग pos=n,g=m,c=1,n=s
वात्याभिः वात्या pos=n,g=f,c=3,n=p
वियति वियन्त् pos=n,g=n,c=7,n=s
विवर्तितः विवर्तय् pos=va,g=m,c=1,n=s,f=part
समन्ताद् समन्तात् pos=i
आधत्ते आधा pos=v,p=3,n=s,l=lat
कनक कनक pos=n,comp=y
मय मय pos=a,comp=y
आतपत्र आतपत्र pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s