Original

परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः ।इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥

Segmented

परिसर-विषयेषु लिह्-मुक्तवन्तः हरित-तृण-उद्गम-शङ्कया मृगीभिः इह नव-शुक-कोमल मणीनाम् रवि-कर-संवल् फलन्ति भासः

Analysis

Word Lemma Parse
परिसर परिसर pos=n,comp=y
विषयेषु विषय pos=n,g=m,c=7,n=p
लिह् लिह् pos=va,comp=y,f=part
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
हरित हरित pos=a,comp=y
तृण तृण pos=n,comp=y
उद्गम उद्गम pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
मृगीभिः मृगी pos=n,g=f,c=3,n=p
इह इह pos=i
नव नव pos=a,comp=y
शुक शुक pos=n,comp=y
कोमल कोमल pos=a,g=f,c=1,n=p
मणीनाम् मणि pos=n,g=m,c=6,n=p
रवि रवि pos=n,comp=y
कर कर pos=n,comp=y
संवल् संवल् pos=va,g=f,c=1,n=p,f=part
फलन्ति फल् pos=v,p=3,n=p,l=lat
भासः भास् pos=n,g=f,c=1,n=p