Original

रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः श्यामीभवन्त्य् अनुदिनं नलिनीवनानि ।अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥

Segmented

रम्या नव-द्युतिः अपैति न शाद्वलेभ्यः श्यामीभवन्ति अनुदिनम् नलिनी-वना अस्मिन् विचित्र-कुसुम-स्तबक-आचितानाम् शाखाभृताम् परिणमन्ति न पल्लवानि

Analysis

Word Lemma Parse
रम्या रम्य pos=a,g=f,c=1,n=s
नव नव pos=a,comp=y
द्युतिः द्युति pos=n,g=f,c=1,n=s
अपैति अपे pos=v,p=3,n=s,l=lat
pos=i
शाद्वलेभ्यः शाद्वल pos=n,g=m,c=5,n=p
श्यामीभवन्ति श्यामीभू pos=v,p=3,n=p,l=lat
अनुदिनम् अनुदिनम् pos=i
नलिनी नलिनी pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विचित्र विचित्र pos=a,comp=y
कुसुम कुसुम pos=n,comp=y
स्तबक स्तबक pos=n,comp=y
आचितानाम् आचि pos=va,g=m,c=6,n=p,f=part
शाखाभृताम् शाखाभृत् pos=n,g=m,c=6,n=p
परिणमन्ति परिणम् pos=v,p=3,n=p,l=lat
pos=i
पल्लवानि पल्लव pos=n,g=n,c=1,n=p