Original

नानारत्नज्योतिषां संनिपातैश् छन्नेष्व् अन्तःसानु वप्रान्तरेषु ।बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् नावानावान् मातरिश्वा निहन्ति ॥

Segmented

नाना रत्न-ज्योतिषाम् संनिपातैः छन्नेष्व् अन्तः सानु वप्र-अन्तरेषु बद्धाम् बद्धाम् भित्ति-शङ्काम् अमुष्मिन् नावानावान् मातरिश्वा

Analysis

Word Lemma Parse
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
संनिपातैः संनिपात pos=n,g=m,c=3,n=p
छन्नेष्व् छद् pos=va,g=n,c=7,n=p,f=part
अन्तः अन्तर् pos=i
सानु सानु pos=n,g=n,c=2,n=s
वप्र वप्र pos=n,comp=y
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
बद्धाम् बन्ध् pos=va,g=f,c=2,n=s,f=part
बद्धाम् बन्ध् pos=va,g=f,c=2,n=s,f=part
भित्ति भित्ति pos=n,comp=y
शङ्काम् शङ्का pos=n,g=f,c=2,n=s
अमुष्मिन् अदस् pos=n,g=m,c=7,n=s
नावानावान् मातरिश्वन् pos=n,g=m,c=1,n=s
मातरिश्वा निहन् pos=v,p=3,n=s,l=lat