Original

व्यधत्त यस्मिन् पुरम् उच्चगोपुरं पुरां विजेतुर् धृतये धनाधिपः ।स एष कैलास उपान्तसर्पिणः करोत्य् अकालास्तमयं विवस्वतः ॥

Segmented

व्यधत्त यस्मिन् पुरम् उच्च-गोपुरम् पुराम् विजेतुः धृतये धनाधिपः स एष कैलास उपान्त-सर्पिनः करोत्य् अकाल-अस्तमयम् विवस्वतः

Analysis

Word Lemma Parse
व्यधत्त विधा pos=v,p=3,n=s,l=lan
यस्मिन् यद् pos=n,g=m,c=7,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
उच्च उच्च pos=a,comp=y
गोपुरम् गोपुर pos=n,g=n,c=2,n=s
पुराम् पुर् pos=n,g=f,c=6,n=p
विजेतुः विजेतृ pos=n,g=m,c=6,n=s
धृतये धृति pos=n,g=f,c=4,n=s
धनाधिपः धनाधिप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
कैलास कैलास pos=n,g=m,c=1,n=s
उपान्त उपान्त pos=n,comp=y
सर्पिनः सर्पिन् pos=a,g=m,c=6,n=s
करोत्य् कृ pos=v,p=3,n=s,l=lat
अकाल अकाल pos=n,comp=y
अस्तमयम् अस्तमय pos=n,g=m,c=2,n=s
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s