Original

दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥

Segmented

दधत इव विलास-शालिन् नृत्यम् मृदु पतता पवनेन कम्पितानि इह ललित-विलासिनी-जन-भ्रू-गति-कुटिलेषु पयःसु पङ्कजानि

Analysis

Word Lemma Parse
दधत धा pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
विलास विलास pos=n,comp=y
शालिन् शालिन् pos=a,g=n,c=2,n=s
नृत्यम् नृत्य pos=n,g=n,c=2,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
पतता पत् pos=va,g=m,c=3,n=s,f=part
पवनेन पवन pos=n,g=m,c=3,n=s
कम्पितानि कम्प् pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
ललित लल् pos=va,comp=y,f=part
विलासिनी विलासिनी pos=n,comp=y
जन जन pos=n,comp=y
भ्रू भ्रू pos=n,comp=y
गति गति pos=n,comp=y
कुटिलेषु कुटिल pos=a,g=n,c=7,n=p
पयःसु पयस् pos=n,g=n,c=7,n=p
पङ्कजानि पङ्कज pos=n,g=n,c=1,n=p