Original

नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् आनीलाभैर् विरचितपरभागा रत्नैः ।ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया ॥

Segmented

नी-उच्छ्रायम् मुहुः अशिशिररश्मेः उस्रैः आनील-आभैः विरचित-पर-भागा रत्नैः ज्योत्स्ना-आशङ्काम् इव वितरति हंस-श्येनी मध्ये ऽप्य् अह्नः स्फटिक-रजत-भित्ति-छाया

Analysis

Word Lemma Parse
नी नी pos=va,comp=y,f=part
उच्छ्रायम् उच्छ्राय pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
अशिशिररश्मेः अशिशिररश्मि pos=n,g=m,c=6,n=s
उस्रैः उस्र pos=n,g=m,c=3,n=p
आनील आनील pos=a,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
विरचित विरचय् pos=va,comp=y,f=part
पर पर pos=n,comp=y
भागा भाग pos=n,g=f,c=1,n=s
रत्नैः रत्न pos=n,g=n,c=3,n=p
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
आशङ्काम् आशङ्का pos=n,g=f,c=2,n=s
इव इव pos=i
वितरति वितृ pos=v,p=3,n=s,l=lat
हंस हंस pos=n,comp=y
श्येनी श्येनी pos=n,g=f,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽप्य् अपि pos=i
अह्नः अहर् pos=n,g=n,c=6,n=s
स्फटिक स्फटिक pos=n,comp=y
रजत रजत pos=n,comp=y
भित्ति भित्ति pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s