Original

येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे ।व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः खं व्यालिखन्न् इव विभाति स मन्दराद्रिः ॥

Segmented

येन अपविद्ध-सलिलः स्फुट-नाग-सद्मा देव-असुरैः अमृतम् अम्बुनिधिः ममन्थे व्यावर्तनैः अहिपतेः अयम् आहित-अङ्कः खम् व्यालिखन्न् इव विभाति स मन्दर-अद्रि

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
अपविद्ध अपव्यध् pos=va,comp=y,f=part
सलिलः सलिल pos=n,g=m,c=1,n=s
स्फुट स्फुट pos=a,comp=y
नाग नाग pos=n,comp=y
सद्मा सद्मन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अमृतम् अमृत pos=n,g=n,c=2,n=s
अम्बुनिधिः अम्बुनिधि pos=n,g=m,c=1,n=s
ममन्थे मथ् pos=v,p=3,n=s,l=lit
व्यावर्तनैः व्यावर्तन pos=n,g=n,c=3,n=p
अहिपतेः अहिपति pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आहित आधा pos=va,comp=y,f=part
अङ्कः अङ्क pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
व्यालिखन्न् व्यालिख् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विभाति विभा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मन्दर मन्दर pos=n,comp=y
अद्रि अद्रि pos=n,g=m,c=1,n=s