Original

क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् अदृष्टपरस्परैः ।प्रथयितुं विभुताम् अभिनिर्मितं प्रतिनिधिं जगताम् इव शम्भुना ॥

Segmented

क्षिति-नभः-सुर-लोक-निवासिभिः कृत-निकेतम् अ दृष्ट-परस्परैः प्रथयितुम् विभु-ताम् अभिनिर्मितम् प्रतिनिधिम् जगताम् इव शम्भुना

Analysis

Word Lemma Parse
क्षिति क्षिति pos=n,comp=y
नभः नभस् pos=n,comp=y
सुर सुर pos=n,comp=y
लोक लोक pos=n,comp=y
निवासिभिः निवासिन् pos=a,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
निकेतम् निकेत pos=n,g=m,c=2,n=s
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
परस्परैः परस्पर pos=n,g=m,c=3,n=p
प्रथयितुम् प्रथय् pos=vi
विभु विभु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अभिनिर्मितम् अभिनिर्मा pos=va,g=m,c=2,n=s,f=part
प्रतिनिधिम् प्रतिनिधि pos=n,g=m,c=2,n=s
जगताम् जगन्त् pos=n,g=n,c=6,n=p
इव इव pos=i
शम्भुना शम्भु pos=n,g=m,c=3,n=s