Original

श्रीमल्लताभवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि ।अस्मिन् रतिश्रमनुदश् च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥

Segmented

श्रीमत्-लता-भवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दन-पल्लवानि अस्मिन् रति-श्रम-नुद् च सरोज-वाताः स्मर्तुम् दिशन्ति न दिवः सुर-सुन्दरी

Analysis

Word Lemma Parse
श्रीमत् श्रीमत् pos=a,comp=y
लता लता pos=n,comp=y
भवनम् भवन pos=n,g=n,c=1,n=s
ओषधयः ओषधि pos=n,g=f,c=1,n=p
प्रदीपाः प्रदीप pos=n,g=m,c=1,n=p
शय्या शय्या pos=n,g=f,c=1,n=p
नवानि नव pos=a,g=n,c=1,n=p
हरिचन्दन हरिचन्दन pos=n,comp=y
पल्लवानि पल्लव pos=n,g=n,c=1,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
रति रति pos=n,comp=y
श्रम श्रम pos=n,comp=y
नुद् नुद् pos=a,g=m,c=1,n=p
pos=i
सरोज सरोज pos=n,comp=y
वाताः वात pos=n,g=m,c=1,n=p
स्मर्तुम् स्मृ pos=vi
दिशन्ति दिश् pos=v,p=3,n=p,l=lat
pos=i
दिवः दिव् pos=n,g=,c=6,n=s
सुर सुर pos=n,comp=y
सुन्दरी सुन्दरी pos=n,g=f,c=4,n=p