Original

सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर् नदैर् वृतम् अमुम् ।मता फलवतो ऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥

Segmented

स नाक-वनितम् नितम्ब-रुचिरम् चिरम् सु निनदैः नदैः वृतम् अमुम् मता फलवतो ऽवतो रस-परा परास्-वसुधा सुधा अधिवसति

Analysis

Word Lemma Parse
pos=i
नाक नाक pos=n,comp=y
वनितम् वनिता pos=n,g=m,c=2,n=s
नितम्ब नितम्ब pos=n,comp=y
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
चिरम् चिरम् pos=i
सु सु pos=i
निनदैः निनद pos=n,g=m,c=3,n=p
नदैः नद pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
अमुम् अदस् pos=n,g=m,c=2,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
फलवतो फलवत् pos=a,g=m,c=6,n=s
ऽवतो अव् pos=va,g=m,c=6,n=d,f=part
रस रस pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
परास् परास् pos=va,comp=y,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
सुधा सुधा pos=n,g=f,c=1,n=s
अधिवसति अधिवस् pos=v,p=3,n=s,l=lat