Original

सादृश्यं गतम् अपनिद्रचूतगन्धैर् आमोदं मदजलसेकजं दधानः ।एतस्मिन् मदयति कोकिलान् अकाले लीनालिः सुरकरिणां कपोलकाषः ॥

Segmented

सादृश्यम् गतम् अपनिद्र-चूत-गन्धैः आमोदम् मद-जल-सेक-जम् दधानः एतस्मिन् मदयति कोकिलान् अकाले लीन-अलि सुर-करिणाम् कपोलकाषः

Analysis

Word Lemma Parse
सादृश्यम् सादृश्य pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अपनिद्र अपनिद्र pos=a,comp=y
चूत चूत pos=n,comp=y
गन्धैः गन्ध pos=n,g=m,c=3,n=p
आमोदम् आमोद pos=n,g=m,c=2,n=s
मद मद pos=n,comp=y
जल जल pos=n,comp=y
सेक सेक pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
दधानः धा pos=va,g=m,c=1,n=s,f=part
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
मदयति मदय् pos=v,p=3,n=s,l=lat
कोकिलान् कोकिल pos=n,g=m,c=2,n=p
अकाले अकाल pos=n,g=m,c=7,n=s
लीन ली pos=va,comp=y,f=part
अलि अलि pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
करिणाम् करिन् pos=n,g=m,c=6,n=p
कपोलकाषः कपोलकाष pos=n,g=m,c=1,n=s