Original

गुणसम्पदा समधिगम्य परं महिमानम् अत्र महिते जगताम् ।नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुम् औषधयः ॥

Segmented

गुण-संपदा समधिगम्य परम् महिमानम् अत्र महिते जगताम् नय-शालिनि श्रिय इव अधिपति विरमन्ति न ज्वलितुम् औषधयः

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
समधिगम्य समधिगम् pos=vi
परम् पर pos=n,g=m,c=2,n=s
महिमानम् महिमन् pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
महिते महित pos=a,g=m,c=7,n=s
जगताम् जगन्त् pos=n,g=n,c=6,n=p
नय नय pos=n,comp=y
शालिनि शालिन् pos=a,g=m,c=7,n=s
श्रिय श्री pos=n,g=f,c=6,n=s
इव इव pos=i
अधिपति अधिपति pos=n,g=m,c=7,n=s
विरमन्ति विरम् pos=v,p=3,n=p,l=lat
pos=i
ज्वलितुम् ज्वल् pos=vi
औषधयः औषधि pos=n,g=f,c=1,n=p