Original

दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।पीडाभाजः कुसुमचिताः साशंसं शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः ॥

Segmented

दिव्य-स्त्रीणाम् स चरण-लाक्षा-रागाः रागायाते निपत्-पुष्प-आपीड पीडा-भाजः कुसुम-चिताः स आशंसम् शंसन्त्य् अस्मिन् सुरत-विशेषम् शय्याः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
pos=i
चरण चरण pos=n,comp=y
लाक्षा लाक्षा pos=n,comp=y
रागाः राग pos=n,g=f,c=1,n=p
रागायाते रागायात pos=n,g=n,c=7,n=s
निपत् निपत् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
आपीड आपीड pos=n,g=f,c=1,n=p
पीडा पीडा pos=n,comp=y
भाजः भाज् pos=a,g=f,c=1,n=p
कुसुम कुसुम pos=n,comp=y
चिताः चि pos=va,g=f,c=1,n=p,f=part
pos=i
आशंसम् आशंसा pos=n,g=m,c=2,n=s
शंसन्त्य् शंस् pos=v,p=3,n=p,l=lat
अस्मिन् इदम् pos=n,g=m,c=7,n=s
सुरत सुरत pos=n,comp=y
विशेषम् विशेष pos=n,g=m,c=2,n=s
शय्याः शय्या pos=n,g=f,c=1,n=p