Original

वीतजन्मजरसं परं शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम् ।आगमाद् इव तमोपहाद् इतः सम्भवन्ति मतयो भवच्छिदः ॥

Segmented

वीत-जन्म-जरस् परम् शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम् आगमाद् इव तमः-अपहात् इतः सम्भवन्ति मतयो भव-छिद्

Analysis

Word Lemma Parse
वीत वी pos=va,comp=y,f=part
जन्म जन्मन् pos=n,comp=y
जरस् जरस् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
उपैतुम् उपे pos=vi
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
आगमाद् आगम pos=n,g=m,c=5,n=s
इव इव pos=i
तमः तमस् pos=n,comp=y
अपहात् अपह pos=a,g=m,c=5,n=s
इतः इतस् pos=i
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
मतयो मति pos=n,g=f,c=1,n=p
भव भव pos=n,comp=y
छिद् छिद् pos=a,g=f,c=1,n=p