Original

अखिलम् इदम् अमुष्य गैरीगुरोस् त्रिभुवनम् अपि नैति मन्ये तुलाम् ।अधिवसति सदा यद् एनं जनैर् अविदितविभवो भवानीपतिः ॥

Segmented

अखिलम् इदम् अमुष्य गैरी-गुरोः त्रिभुवनम् अपि न एति मन्ये तुलाम् अधिवसति सदा यद् एनम् जनैः अ वित्त-विभवः भवानी-पतिः

Analysis

Word Lemma Parse
अखिलम् अखिल pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अमुष्य अदस् pos=n,g=m,c=6,n=s
गैरी गैरी pos=n,comp=y
गुरोः गुरु pos=n,g=m,c=6,n=s
त्रिभुवनम् त्रिभुवन pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
एति pos=v,p=3,n=s,l=lat
मन्ये मन् pos=v,p=1,n=s,l=lat
तुलाम् तुला pos=n,g=f,c=2,n=s
अधिवसति अधिवस् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जनैः जन pos=n,g=m,c=3,n=p
pos=i
वित्त विद् pos=va,comp=y,f=part
विभवः विभव pos=n,g=m,c=1,n=s
भवानी भवानी pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s