Original

तपनमण्डलदीतितम् एकतः सततनैशतमोवृतम् अन्यतः ।हसितभिन्नतमिस्रचयं पुरः शिवम् इवानुगतं गजचर्मणा ॥

Segmented

तपन-मण्डली-दीतितम् एकतः सतत-नैश-तमः-वृतम् अन्यतः हसित-भिन्न-तमिस्र-चयम् पुरः शिवम् इव अनुगतम् गज-चर्मणा

Analysis

Word Lemma Parse
तपन तपन pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
दीतितम् दीदी pos=va,g=m,c=2,n=s,f=part
एकतः एकतस् pos=i
सतत सतत pos=a,comp=y
नैश नैश pos=a,comp=y
तमः तमस् pos=n,comp=y
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
अन्यतः अन्यतस् pos=i
हसित हस् pos=va,comp=y,f=part
भिन्न भिद् pos=va,comp=y,f=part
तमिस्र तमिस्र pos=n,comp=y
चयम् चय pos=n,g=m,c=2,n=s
पुरः पुरस् pos=i
शिवम् शिव pos=a,g=m,c=2,n=s
इव इव pos=i
अनुगतम् अनुगम् pos=va,g=m,c=2,n=s,f=part
गज गज pos=n,comp=y
चर्मणा चर्मन् pos=n,g=n,c=3,n=s