Original

रुचिरपल्लवपुष्पलतागृहैर् उपलसज्जलजैर् जलराशिभिः ।नयति संततम् उत्सुकताम् अयं धृतिमतीर् उपकान्तम् अपि स्त्रियः ॥

Segmented

रुचिर-पल्लव-पुष्प-लता-गृहैः उपल-सत्-जलजैः जल-राशिभिः नयति संततम् उत्सुक-ताम् अयम् धृतिमतीः उपकान्तम् अपि स्त्रियः

Analysis

Word Lemma Parse
रुचिर रुचिर pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
लता लता pos=n,comp=y
गृहैः गृह pos=n,g=n,c=3,n=p
उपल उपल pos=n,comp=y
सत् सत् pos=a,comp=y
जलजैः जलज pos=n,g=m,c=3,n=p
जल जल pos=n,comp=y
राशिभिः राशि pos=n,g=m,c=3,n=p
नयति नी pos=v,p=3,n=s,l=lat
संततम् संततम् pos=i
उत्सुक उत्सुक pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धृतिमतीः धृतिमत् pos=a,g=f,c=2,n=p
उपकान्तम् उपकान्तम् pos=i
अपि अपि pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p