Original

इह दुरधिगमैः किंचिद् एवागमैः सततम् असुतरं वर्णयन्त्य् अन्तरम् ।अमुम् अतिविपिनं वेद दिग्व्यापिनं पुरुषम् इव परं पद्मयोनिः परम् ॥

Segmented

इह दुरधिगमैः किंचिद् एव आगमैः सततम् असुतरम् वर्णयन्त्य् अन्तरम् अमुम् अति विपिनम् वेद दिः-व्यापिनम् पुरुषम् इव परम् पद्मयोनिः परम्

Analysis

Word Lemma Parse
इह इह pos=i
दुरधिगमैः दुरधिगम pos=a,g=m,c=3,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
एव एव pos=i
आगमैः आगम pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
असुतरम् असुतर pos=a,g=n,c=2,n=s
वर्णयन्त्य् वर्णय् pos=v,p=3,n=p,l=lat
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
अति अति pos=i
विपिनम् विपिन pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
दिः दिश् pos=n,comp=y
व्यापिनम् व्यापिन् pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
इव इव pos=i
परम् पर pos=n,g=m,c=2,n=s
पद्मयोनिः पद्मयोनि pos=n,g=m,c=1,n=s
परम् परम् pos=i