Original

अलम् एष विलोकितः प्रजानां सहसा संहतिम् अंहसां विहन्तुम् ।घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैर् अचलाधिपः शिरोभिः ॥

Segmented

अलम् एष विलोकितः प्रजानाम् सहसा संहतिम् अंहसाम् विहन्तुम् घनवर्त्म सहस्रधा इव कुर्वन् हिम-गौरैः अचलाधिपः शिरोभिः

Analysis

Word Lemma Parse
अलम् अलम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
विलोकितः विलोकय् pos=va,g=m,c=1,n=s,f=part
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
सहसा सहसा pos=i
संहतिम् संहति pos=n,g=f,c=2,n=s
अंहसाम् अंहस् pos=n,g=n,c=6,n=p
विहन्तुम् विहन् pos=vi
घनवर्त्म घनवर्त्मन् pos=n,g=n,c=2,n=s
सहस्रधा सहस्रधा pos=i
इव इव pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
हिम हिम pos=n,comp=y
गौरैः गौर pos=a,g=n,c=3,n=p
अचलाधिपः अचलाधिप pos=n,g=m,c=1,n=s
शिरोभिः शिरस् pos=n,g=n,c=3,n=p