Original

अनुचरेण धनाधिपतेर् अथो नगविलोकनविस्मितमानसः ।स जगदे वचनं प्रियम् आदरान् मुखरतावसरे हि विराजते ॥

Segmented

अनुचरेण धनाधिपतेः अथो नग-विलोकन-विस्मित-मानसः स जगदे वचनम् प्रियम् आदरान् मुखर-ता-अवसरे हि विराजते

Analysis

Word Lemma Parse
अनुचरेण अनुचर pos=n,g=m,c=3,n=s
धनाधिपतेः धनाधिपति pos=n,g=m,c=6,n=s
अथो अथो pos=i
नग नग pos=n,comp=y
विलोकन विलोकन pos=n,comp=y
विस्मित विस्मि pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जगदे गद् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आदरान् आदर pos=n,g=m,c=5,n=s
मुखर मुखर pos=a,comp=y
ता ता pos=n,comp=y
अवसरे अवसर pos=n,g=m,c=7,n=s
हि हि pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat