Original

विततशीकरराशिभिर् उच्छ्रितैर् उपलरोधविवर्तिभिर् अम्बुभिः ।दधतम् उन्नतसानुसमुद्धतां धृतसितव्यजनाम् इव जाह्नवीम् ॥

Segmented

वितत-शीकर-राशि उच्छ्रितैः उपल-रोध-विवर्तिन् अम्बुभिः दधतम् उन्नत-सानु-समुद्धताम् धृत-सित-व्यजनाम् इव जाह्नवीम्

Analysis

Word Lemma Parse
वितत वितन् pos=va,comp=y,f=part
शीकर शीकर pos=n,comp=y
राशि राशि pos=n,g=n,c=3,n=p
उच्छ्रितैः उच्छ्रि pos=va,g=n,c=3,n=p,f=part
उपल उपल pos=n,comp=y
रोध रोध pos=n,comp=y
विवर्तिन् विवर्तिन् pos=a,g=n,c=3,n=p
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
दधतम् धा pos=va,g=m,c=2,n=s,f=part
उन्नत उन्नम् pos=va,comp=y,f=part
सानु सानु pos=n,comp=y
समुद्धताम् समुद्धन् pos=va,g=f,c=2,n=s,f=part
धृत धृ pos=va,comp=y,f=part
सित सित pos=a,comp=y
व्यजनाम् व्यजन pos=n,g=f,c=2,n=s
इव इव pos=i
जाह्नवीम् जाह्नवी pos=n,g=f,c=2,n=s