Original

ससुरचापम् अनेकमणिप्रभैर् अपपयोविशदं हिमपाण्डुभिः ।अविचलं शिखरैर् उपबिभ्रतं ध्वनितसूचितम् अम्बुमुचां चयम् ॥

Segmented

स सुरचापम् अनेक-मणि-प्रभैः अप पयः-विशदम् हिम-पाण्डुभिः अविचलम् शिखरैः उपबिभ्रतम् ध्वनित-सूचितम् अम्बुमुचाम् चयम्

Analysis

Word Lemma Parse
pos=i
सुरचापम् सुरचाप pos=n,g=m,c=2,n=s
अनेक अनेक pos=a,comp=y
मणि मणि pos=n,comp=y
प्रभैः प्रभा pos=n,g=n,c=3,n=p
अप अप pos=i
पयः पयस् pos=n,comp=y
विशदम् विशद pos=a,g=m,c=2,n=s
हिम हिम pos=n,comp=y
पाण्डुभिः पाण्डु pos=a,g=n,c=3,n=p
अविचलम् अविचल pos=a,g=m,c=2,n=s
शिखरैः शिखर pos=n,g=n,c=3,n=p
उपबिभ्रतम् उपभृ pos=va,g=m,c=2,n=s,f=part
ध्वनित ध्वनित pos=n,comp=y
सूचितम् सूचय् pos=va,g=m,c=2,n=s,f=part
अम्बुमुचाम् अम्बुमुच् pos=n,g=m,c=6,n=p
चयम् चय pos=n,g=m,c=2,n=s