Original

व्यथितसिन्धुम् अनीरशनैः शनैर् अमरलोकवधूजघनैर् घनैः ।फणभृताम् अभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥

Segmented

व्यथ्-सिन्धुम् अ नीरशनैः शनैः अमर-लोक-वधू-जघनैः घनैः फणभृताम् अभितो विततम् ततम् दयित-रम्य-लता-बकुलैः कुलैः

Analysis

Word Lemma Parse
व्यथ् व्यथ् pos=va,comp=y,f=part
सिन्धुम् सिन्धु pos=n,g=m,c=2,n=s
pos=i
नीरशनैः नीरशन pos=a,g=n,c=3,n=p
शनैः शनैस् pos=i
अमर अमर pos=n,comp=y
लोक लोक pos=n,comp=y
वधू वधू pos=n,comp=y
जघनैः जघन pos=n,g=n,c=3,n=p
घनैः घन pos=a,g=n,c=3,n=p
फणभृताम् फणभृत् pos=n,g=m,c=6,n=p
अभितो अभितस् pos=i
विततम् वितन् pos=va,g=m,c=2,n=s,f=part
ततम् तन् pos=va,g=m,c=2,n=s,f=part
दयित दयित pos=a,comp=y
रम्य रम्य pos=a,comp=y
लता लता pos=n,comp=y
बकुलैः बकुल pos=n,g=n,c=3,n=p
कुलैः कुल pos=n,g=n,c=3,n=p