Original

रहितरत्नचयान् न शिलोच्चयान् अफलताभवना न दरीभुवः ।विपुलिनाम्बुरुहा न सरिद्वधूर् अकुसुमान् दधतं न महीरुहः ॥

Segmented

रहित-रत्न-चयान् न शिलोच्चयान् अ फल-ता-भवनाः न दरी-भुवः विपुलिन-अम्बुरुहाः न सरित्-वध्वः अकुसुमान् दधतम् न महीरुहः

Analysis

Word Lemma Parse
रहित रहित pos=a,comp=y
रत्न रत्न pos=n,comp=y
चयान् चय pos=n,g=m,c=2,n=p
pos=i
शिलोच्चयान् शिलोच्चय pos=n,g=m,c=2,n=p
pos=i
फल फल pos=n,comp=y
ता ता pos=n,comp=y
भवनाः भवन pos=n,g=f,c=2,n=p
pos=i
दरी दरी pos=n,comp=y
भुवः भू pos=n,g=f,c=2,n=p
विपुलिन विपुलिन pos=a,comp=y
अम्बुरुहाः अम्बुरुह pos=n,g=f,c=2,n=p
pos=i
सरित् सरित् pos=n,comp=y
वध्वः वधू pos=n,g=f,c=2,n=p
अकुसुमान् अकुसुम pos=a,g=m,c=2,n=p
दधतम् धा pos=va,g=m,c=2,n=s,f=part
pos=i
महीरुहः महीरुह् pos=n,g=m,c=2,n=p