Original

अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।अभिययौ स हिमाचलम् उच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥

Segmented

अथ जयाय नु मेरु-महीभृतः रभसया नु दिः-अन्त-दिदृक्षया अभिययौ स हिमाचलम् उच्छ्रितम् समुदितम् नु विलङ्घयितुम् नभः

Analysis

Word Lemma Parse
अथ अथ pos=i
जयाय जय pos=n,g=m,c=4,n=s
नु नु pos=i
मेरु मेरु pos=n,comp=y
महीभृतः महीभृत् pos=n,g=m,c=6,n=s
रभसया रभस pos=a,g=f,c=3,n=s
नु नु pos=i
दिः दिश् pos=n,comp=y
अन्त अन्त pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
अभिययौ अभिया pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हिमाचलम् हिमाचल pos=n,g=m,c=2,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part
समुदितम् समुदि pos=va,g=n,c=2,n=s,f=part
नु नु pos=i
विलङ्घयितुम् विलङ्घय् pos=vi
नभः नभस् pos=n,g=n,c=2,n=s