Original

द्विषताम् उदयः सुमेधसा गुरुर् अस्वन्ततरः सुमर्षणः ।न महान् अपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ॥

Segmented

द्विषताम् उदयः सु मेधसा गुरुः अस्वन्ततरः सु मर्षणः न महान् अपि भूतिम् इच्छता फल-संपद्-प्रवणः परिक्षयः

Analysis

Word Lemma Parse
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
उदयः उदय pos=n,g=m,c=1,n=s
सु सु pos=i
मेधसा मेधस् pos=n,g=m,c=3,n=s
गुरुः गुरु pos=a,g=m,c=1,n=s
अस्वन्ततरः अस्वन्ततर pos=a,g=m,c=1,n=s
सु सु pos=i
मर्षणः मर्षण pos=a,g=m,c=1,n=s
pos=i
महान् महन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
फल फल pos=n,comp=y
संपद् सम्पद् pos=n,comp=y
प्रवणः प्रवण pos=a,g=m,c=1,n=s
परिक्षयः परिक्षय pos=n,g=m,c=1,n=s