Original

चतसृष्व् अपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता ।कथम् एत्य मतिर् विपर्ययं करिणी पङ्कम् इवावसीदति ॥

Segmented

चतसृष्व् अपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता कथम् एत्य मतिः विपर्ययम् करिणी पङ्कम् इव अवसीदति

Analysis

Word Lemma Parse
चतसृष्व् चतुर् pos=n,g=f,c=7,n=p
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विवेकिनी विवेकिन् pos=a,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
विद्यासु विद्या pos=n,g=f,c=7,n=p
निरूढिम् निरूढि pos=n,g=f,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
एत्य pos=vi
मतिः मति pos=n,g=f,c=1,n=s
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
करिणी करिणी pos=n,g=f,c=1,n=s
पङ्कम् पङ्क pos=n,g=m,c=2,n=s
इव इव pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat