Original

मधुरैर् अवशानि लम्भयन्न् अपि तिर्यञ्चि शमं निरीक्षितैः ।परितः पटु बिभ्रद् एनसां दहनं धाम विलोकनक्षमम् ॥

Segmented

मधुरैः अवशानि लम्भयन्न् अपि तिर्यञ्चि शमम् निरीक्षितैः परितः पटु बिभ्रद् एनसाम् दहनम् धाम विलोकन-क्षमम्

Analysis

Word Lemma Parse
मधुरैः मधुर pos=a,g=n,c=3,n=p
अवशानि अवश pos=a,g=n,c=2,n=p
लम्भयन्न् लम्भय् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
तिर्यञ्चि तिर्यञ्च् pos=a,g=n,c=2,n=p
शमम् शम pos=n,g=m,c=2,n=s
निरीक्षितैः निरीक्ष् pos=va,g=n,c=3,n=p,f=part
परितः परितस् pos=i
पटु पटु pos=a,g=n,c=1,n=s
बिभ्रद् भृ pos=va,g=n,c=1,n=s,f=part
एनसाम् एनस् pos=n,g=n,c=6,n=p
दहनम् दहन pos=n,g=m,c=2,n=s
धाम धामन् pos=n,g=n,c=1,n=s
विलोकन विलोकन pos=n,comp=y
क्षमम् क्षम pos=a,g=n,c=1,n=s