Original

अनुशासतम् इत्य् अनाकुलं नयवर्त्माकुलम् अर्जुनाग्रजम् ।स्वयम् अर्थ इवाभिवाञ्छितस् तम् अभीयाय पराशरात्मजः ॥

Segmented

अनुशासतम् इत्य् अनाकुलम् नय-वर्त्म-आकुलम् अर्जुन-अग्रजम् स्वयम् अर्थ इव अभिवाञ्छितः तम् अभीयाय पराशर-आत्मजः

Analysis

Word Lemma Parse
अनुशासतम् अनुशास् pos=v,p=2,n=d,l=lot
इत्य् इति pos=i
अनाकुलम् अनाकुल pos=a,g=m,c=2,n=s
नय नय pos=n,comp=y
वर्त्म वर्त्मन् pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
अर्जुन अर्जुन pos=n,comp=y
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
अर्थ अर्थ pos=n,g=m,c=1,n=s
इव इव pos=i
अभिवाञ्छितः अभिवाञ्छ् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अभीयाय अभी pos=v,p=3,n=s,l=lit
पराशर पराशर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s