Original

अणुर् अप्य् उपहन्ति विग्रहः प्रभुम् अन्तःप्रकृतिप्रकोपजः ।अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजो ऽनलः ॥

Segmented

अणुः अप्य् उपहन्ति विग्रहः प्रभुम् अन्तः प्रकृति-प्रकोप-जः अखिलम् हि हिनस्ति भूधरम् तरु-शाखा-अन्त-निघर्ष-जः ऽनलः

Analysis

Word Lemma Parse
अणुः अणु pos=a,g=m,c=1,n=s
अप्य् अपि pos=i
उपहन्ति उपहन् pos=v,p=3,n=s,l=lat
विग्रहः विग्रह pos=n,g=m,c=1,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
प्रकृति प्रकृति pos=n,comp=y
प्रकोप प्रकोप pos=n,comp=y
जः pos=a,g=m,c=1,n=s
अखिलम् अखिल pos=a,g=m,c=2,n=s
हि हि pos=i
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
भूधरम् भूधर pos=n,g=m,c=2,n=s
तरु तरु pos=n,comp=y
शाखा शाखा pos=n,comp=y
अन्त अन्त pos=n,comp=y
निघर्ष निघर्ष pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s