Original

इयम् इष्टगुणाय रोचतां रुचिरार्था भवते ऽपि भारती ।ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥

Segmented

इयम् इष्ट-गुणाय रोचताम् रुचिर-अर्था भवते ऽपि भारती ननु वक्तृ-विशेष-निःस्पृहाः गुण-गृह्याः वचने विपश्चितः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
गुणाय गुण pos=n,g=m,c=4,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
रुचिर रुचिर pos=a,comp=y
अर्था अर्थ pos=n,g=f,c=1,n=s
भवते भवत् pos=a,g=m,c=4,n=s
ऽपि अपि pos=i
भारती भारती pos=n,g=f,c=1,n=s
ननु ननु pos=i
वक्तृ वक्तृ pos=n,comp=y
विशेष विशेष pos=n,comp=y
निःस्पृहाः निःस्पृह pos=a,g=m,c=1,n=p
गुण गुण pos=n,comp=y
गृह्याः गृह्य pos=a,g=m,c=1,n=p
वचने वचन pos=n,g=n,c=7,n=s
विपश्चितः विपश्चित् pos=a,g=m,c=1,n=p