Original

मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।अतिमूढ उदस्यते नयान् नयहीनाद् अपरज्यते जनः ॥

Segmented

मद-मान-समुद्धतम् नृपम् न वियुङ्क्ते नियमेन मूढ-ता अति मूढः उदस्यते नयान् नय-हीनात् अपरज्यते जनः

Analysis

Word Lemma Parse
मद मद pos=n,comp=y
मान मान pos=n,comp=y
समुद्धतम् समुद्धन् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
pos=i
वियुङ्क्ते वियुज् pos=v,p=3,n=s,l=lat
नियमेन नियम pos=n,g=m,c=3,n=s
मूढ मुह् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
अति अति pos=i
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
उदस्यते उदस् pos=v,p=3,n=s,l=lat
नयान् नय pos=n,g=m,c=2,n=p
नय नय pos=n,comp=y
हीनात् हा pos=va,g=m,c=5,n=s,f=part
अपरज्यते अपरञ्ज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s