Original

उपजापसहान् विलङ्घयन् स विधाता नृपतीन् मदोद्धतः ।सहते न जनो ऽप्य् अधःक्रियां किम् उ लोकाधिकधाम राजकम् ॥

Segmented

उपजाप-सहान् विलङ्घयन् स विधाता नृपतीन् मद-उद्धतः सहते न जनो ऽप्य् अधस् क्रियाम् किमु लोक-अधिक-धाम राजकम्

Analysis

Word Lemma Parse
उपजाप उपजाप pos=n,comp=y
सहान् सह pos=a,g=m,c=2,n=p
विलङ्घयन् विलङ्घय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
नृपतीन् नृपति pos=n,g=m,c=2,n=p
मद मद pos=n,comp=y
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
सहते सह् pos=v,p=3,n=s,l=lat
pos=i
जनो जन pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अधस् अधस् pos=i
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
किमु किमु pos=i
लोक लोक pos=n,comp=y
अधिक अधिक pos=a,comp=y
धाम धामन् pos=n,g=n,c=1,n=s
राजकम् राजक pos=a,g=n,c=1,n=s