Original

अभियोग इमान् महीभुजो भवता तस्य ततः कृतावधेः ।प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरान् इव ॥

Segmented

अभियोग इमान् महीभुजो भवता तस्य ततः कृत-अवधि प्रविघाटयिता समुत्पतन् हरिदश्वः कमल-आकरान् इव

Analysis

Word Lemma Parse
अभियोग अभियोग pos=n,g=m,c=1,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
महीभुजो महीभुज् pos=n,g=m,c=2,n=p
भवता भवत् pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
अवधि अवधि pos=n,g=m,c=6,n=s
प्रविघाटयिता प्रविघाटयितृ pos=a,g=m,c=1,n=s
समुत्पतन् समुत्पत् pos=va,g=m,c=1,n=s,f=part
हरिदश्वः हरिदश्व pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
आकरान् आकर pos=n,g=m,c=2,n=p
इव इव pos=i