Original

सुहृदः सहजास् तथेतरे मतम् एषां न विलङ्घयन्ति ये ।विनयाद् इव यापयन्ति ते धृतराष्ट्रात्मजम् आत्मसिद्धये ॥

Segmented

सुहृदः सहजास् तथा इतरे मतम् एषाम् न विलङ्घयन्ति ये विनयाद् इव यापयन्ति ते धृतराष्ट्र-आत्मजम् आत्म-सिद्धये

Analysis

Word Lemma Parse
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सहजास् सहज pos=a,g=m,c=1,n=p
तथा तथा pos=i
इतरे इतर pos=n,g=m,c=1,n=p
मतम् मत pos=n,g=n,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
विलङ्घयन्ति विलङ्घय् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
विनयाद् विनय pos=n,g=m,c=5,n=s
इव इव pos=i
यापयन्ति यापय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s