Original

प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः ।प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥

Segmented

प्रणति-प्रवणान् विहाय नः सहज-स्नेह-निबद्ध-चेतसः प्रणमन्ति सदा सुयोधनम् प्रथमे मान-भृताम् न वृष्णयः

Analysis

Word Lemma Parse
प्रणति प्रणति pos=n,comp=y
प्रवणान् प्रवण pos=a,g=m,c=2,n=p
विहाय विहा pos=vi
नः मद् pos=n,g=,c=2,n=p
सहज सहज pos=a,comp=y
स्नेह स्नेह pos=n,comp=y
निबद्ध निबन्ध् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
प्रणमन्ति प्रणम् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
प्रथमे प्रथम pos=a,g=n,c=7,n=s
मान मान pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
pos=i
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p