Original

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।जनवन् न भवन्तम् अक्षमा नयसिद्धेर् अपनेतुम् अर्हति ॥

Segmented

अतिपातय्-काल-साधना स्व-शरीर-इन्द्रिय-वर्ग-तापना जन-वत् न भवन्तम् अक्षमा नय-सिद्धितः अपनेतुम् अर्हति

Analysis

Word Lemma Parse
अतिपातय् अतिपातय् pos=va,comp=y,f=part
काल काल pos=n,comp=y
साधना साधन pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
वर्ग वर्ग pos=n,comp=y
तापना तापन pos=a,g=f,c=1,n=s
जन जन pos=n,comp=y
वत् वत् pos=i
pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अक्षमा अक्षम pos=a,g=f,c=1,n=s
नय नय pos=n,comp=y
सिद्धितः सिद्धि pos=n,g=f,c=5,n=s
अपनेतुम् अपनी pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat