Original

परिणामसुखे गरीयसि व्यथके ऽस्मिन् वचसि क्षतौजसाम् ।अतिवीर्यवतीव भेषजे बहुर् अल्पीयसि दृश्यते गुणः ॥

Segmented

परिणाम-सुखे गरीयसि व्यथके ऽस्मिन् वचसि क्षत-ओजस् अति वीर्यवत् इव भेषजे बहुः अल्पीयसि दृश्यते गुणः

Analysis

Word Lemma Parse
परिणाम परिणाम pos=n,comp=y
सुखे सुख pos=n,g=n,c=7,n=s
गरीयसि गरीयस् pos=a,g=n,c=7,n=s
व्यथके व्यथक pos=a,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
वचसि वचस् pos=n,g=n,c=7,n=s
क्षत क्षन् pos=va,comp=y,f=part
ओजस् ओजस् pos=n,g=m,c=6,n=p
अति अति pos=i
वीर्यवत् वीर्यवत् pos=a,g=n,c=7,n=s
इव इव pos=i
भेषजे भेषज pos=n,g=n,c=7,n=s
बहुः बहु pos=a,g=m,c=1,n=s
अल्पीयसि अल्पीयस् pos=a,g=n,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
गुणः गुण pos=n,g=m,c=1,n=s