Original

समवृत्तिर् उपैति मार्दवं समये यश् च तनोति तिग्मताम् ।अधितिष्ठति लोकम् ओजसा स विवस्वान् इव मेदिनीपतिः ॥

Segmented

सम-वृत्तिः उपैति मार्दवम् समये यः च तनोति तिग्म-ताम् अधितिष्ठति लोकम् ओजसा स विवस्वान् इव मेदिनीपतिः

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
मार्दवम् मार्दव pos=n,g=n,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तनोति तन् pos=v,p=3,n=s,l=lat
तिग्म तिग्म pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
मेदिनीपतिः मेदिनीपति pos=n,g=m,c=1,n=s